Declension table of ?devahavya

Deva

NeuterSingularDualPlural
Nominativedevahavyam devahavye devahavyāni
Vocativedevahavya devahavye devahavyāni
Accusativedevahavyam devahavye devahavyāni
Instrumentaldevahavyena devahavyābhyām devahavyaiḥ
Dativedevahavyāya devahavyābhyām devahavyebhyaḥ
Ablativedevahavyāt devahavyābhyām devahavyebhyaḥ
Genitivedevahavyasya devahavyayoḥ devahavyānām
Locativedevahavye devahavyayoḥ devahavyeṣu

Compound devahavya -

Adverb -devahavyam -devahavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria