Declension table of ?devahavya

Deva

MasculineSingularDualPlural
Nominativedevahavyaḥ devahavyau devahavyāḥ
Vocativedevahavya devahavyau devahavyāḥ
Accusativedevahavyam devahavyau devahavyān
Instrumentaldevahavyena devahavyābhyām devahavyaiḥ devahavyebhiḥ
Dativedevahavyāya devahavyābhyām devahavyebhyaḥ
Ablativedevahavyāt devahavyābhyām devahavyebhyaḥ
Genitivedevahavyasya devahavyayoḥ devahavyānām
Locativedevahavye devahavyayoḥ devahavyeṣu

Compound devahavya -

Adverb -devahavyam -devahavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria