Declension table of ?devaguptā

Deva

FeminineSingularDualPlural
Nominativedevaguptā devagupte devaguptāḥ
Vocativedevagupte devagupte devaguptāḥ
Accusativedevaguptām devagupte devaguptāḥ
Instrumentaldevaguptayā devaguptābhyām devaguptābhiḥ
Dativedevaguptāyai devaguptābhyām devaguptābhyaḥ
Ablativedevaguptāyāḥ devaguptābhyām devaguptābhyaḥ
Genitivedevaguptāyāḥ devaguptayoḥ devaguptānām
Locativedevaguptāyām devaguptayoḥ devaguptāsu

Adverb -devaguptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria