Declension table of devagupta

Deva

NeuterSingularDualPlural
Nominativedevaguptam devagupte devaguptāni
Vocativedevagupta devagupte devaguptāni
Accusativedevaguptam devagupte devaguptāni
Instrumentaldevaguptena devaguptābhyām devaguptaiḥ
Dativedevaguptāya devaguptābhyām devaguptebhyaḥ
Ablativedevaguptāt devaguptābhyām devaguptebhyaḥ
Genitivedevaguptasya devaguptayoḥ devaguptānām
Locativedevagupte devaguptayoḥ devagupteṣu

Compound devagupta -

Adverb -devaguptam -devaguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria