Declension table of ?devagopā

Deva

FeminineSingularDualPlural
Nominativedevagopā devagope devagopāḥ
Vocativedevagope devagope devagopāḥ
Accusativedevagopām devagope devagopāḥ
Instrumentaldevagopayā devagopābhyām devagopābhiḥ
Dativedevagopāyai devagopābhyām devagopābhyaḥ
Ablativedevagopāyāḥ devagopābhyām devagopābhyaḥ
Genitivedevagopāyāḥ devagopayoḥ devagopānām
Locativedevagopāyām devagopayoḥ devagopāsu

Adverb -devagopam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria