Declension table of ?devagavī

Deva

FeminineSingularDualPlural
Nominativedevagavī devagavyau devagavyaḥ
Vocativedevagavi devagavyau devagavyaḥ
Accusativedevagavīm devagavyau devagavīḥ
Instrumentaldevagavyā devagavībhyām devagavībhiḥ
Dativedevagavyai devagavībhyām devagavībhyaḥ
Ablativedevagavyāḥ devagavībhyām devagavībhyaḥ
Genitivedevagavyāḥ devagavyoḥ devagavīnām
Locativedevagavyām devagavyoḥ devagavīṣu

Compound devagavi - devagavī -

Adverb -devagavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria