Declension table of ?devagava

Deva

MasculineSingularDualPlural
Nominativedevagavaḥ devagavau devagavāḥ
Vocativedevagava devagavau devagavāḥ
Accusativedevagavam devagavau devagavān
Instrumentaldevagavena devagavābhyām devagavaiḥ devagavebhiḥ
Dativedevagavāya devagavābhyām devagavebhyaḥ
Ablativedevagavāt devagavābhyām devagavebhyaḥ
Genitivedevagavasya devagavayoḥ devagavānām
Locativedevagave devagavayoḥ devagaveṣu

Compound devagava -

Adverb -devagavam -devagavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria