Declension table of ?devagāndhāra

Deva

NeuterSingularDualPlural
Nominativedevagāndhāram devagāndhāre devagāndhārāṇi
Vocativedevagāndhāra devagāndhāre devagāndhārāṇi
Accusativedevagāndhāram devagāndhāre devagāndhārāṇi
Instrumentaldevagāndhāreṇa devagāndhārābhyām devagāndhāraiḥ
Dativedevagāndhārāya devagāndhārābhyām devagāndhārebhyaḥ
Ablativedevagāndhārāt devagāndhārābhyām devagāndhārebhyaḥ
Genitivedevagāndhārasya devagāndhārayoḥ devagāndhārāṇām
Locativedevagāndhāre devagāndhārayoḥ devagāndhāreṣu

Compound devagāndhāra -

Adverb -devagāndhāram -devagāndhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria