Declension table of ?devagaṇikā

Deva

FeminineSingularDualPlural
Nominativedevagaṇikā devagaṇike devagaṇikāḥ
Vocativedevagaṇike devagaṇike devagaṇikāḥ
Accusativedevagaṇikām devagaṇike devagaṇikāḥ
Instrumentaldevagaṇikayā devagaṇikābhyām devagaṇikābhiḥ
Dativedevagaṇikāyai devagaṇikābhyām devagaṇikābhyaḥ
Ablativedevagaṇikāyāḥ devagaṇikābhyām devagaṇikābhyaḥ
Genitivedevagaṇikāyāḥ devagaṇikayoḥ devagaṇikānām
Locativedevagaṇikāyām devagaṇikayoḥ devagaṇikāsu

Adverb -devagaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria