Declension table of ?devagaṇeśvara

Deva

MasculineSingularDualPlural
Nominativedevagaṇeśvaraḥ devagaṇeśvarau devagaṇeśvarāḥ
Vocativedevagaṇeśvara devagaṇeśvarau devagaṇeśvarāḥ
Accusativedevagaṇeśvaram devagaṇeśvarau devagaṇeśvarān
Instrumentaldevagaṇeśvareṇa devagaṇeśvarābhyām devagaṇeśvaraiḥ devagaṇeśvarebhiḥ
Dativedevagaṇeśvarāya devagaṇeśvarābhyām devagaṇeśvarebhyaḥ
Ablativedevagaṇeśvarāt devagaṇeśvarābhyām devagaṇeśvarebhyaḥ
Genitivedevagaṇeśvarasya devagaṇeśvarayoḥ devagaṇeśvarāṇām
Locativedevagaṇeśvare devagaṇeśvarayoḥ devagaṇeśvareṣu

Compound devagaṇeśvara -

Adverb -devagaṇeśvaram -devagaṇeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria