Declension table of ?devadūta

Deva

MasculineSingularDualPlural
Nominativedevadūtaḥ devadūtau devadūtāḥ
Vocativedevadūta devadūtau devadūtāḥ
Accusativedevadūtam devadūtau devadūtān
Instrumentaldevadūtena devadūtābhyām devadūtaiḥ
Dativedevadūtāya devadūtābhyām devadūtebhyaḥ
Ablativedevadūtāt devadūtābhyām devadūtebhyaḥ
Genitivedevadūtasya devadūtayoḥ devadūtānām
Locativedevadūte devadūtayoḥ devadūteṣu

Compound devadūta -

Adverb -devadūtam -devadūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria