Declension table of ?devadurgā

Deva

FeminineSingularDualPlural
Nominativedevadurgā devadurge devadurgāḥ
Vocativedevadurge devadurge devadurgāḥ
Accusativedevadurgām devadurge devadurgāḥ
Instrumentaldevadurgayā devadurgābhyām devadurgābhiḥ
Dativedevadurgāyai devadurgābhyām devadurgābhyaḥ
Ablativedevadurgāyāḥ devadurgābhyām devadurgābhyaḥ
Genitivedevadurgāyāḥ devadurgayoḥ devadurgāṇām
Locativedevadurgāyām devadurgayoḥ devadurgāsu

Adverb -devadurgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria