Declension table of ?devadryacīcī

Deva

FeminineSingularDualPlural
Nominativedevadryacīcī devadryacīcyau devadryacīcyaḥ
Vocativedevadryacīci devadryacīcyau devadryacīcyaḥ
Accusativedevadryacīcīm devadryacīcyau devadryacīcīḥ
Instrumentaldevadryacīcyā devadryacīcībhyām devadryacīcībhiḥ
Dativedevadryacīcyai devadryacīcībhyām devadryacīcībhyaḥ
Ablativedevadryacīcyāḥ devadryacīcībhyām devadryacīcībhyaḥ
Genitivedevadryacīcyāḥ devadryacīcyoḥ devadryacīcīnām
Locativedevadryacīcyām devadryacīcyoḥ devadryacīcīṣu

Compound devadryacīci - devadryacīcī -

Adverb -devadryacīci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria