Declension table of ?devadryac

Deva

MasculineSingularDualPlural
Nominativedevadryaṅ devadryañcau devadryañcaḥ
Vocativedevadryaṅ devadryañcau devadryañcaḥ
Accusativedevadryañcam devadryañcau devadrīcaḥ
Instrumentaldevadrīcā devadryagbhyām devadryagbhiḥ
Dativedevadrīce devadryagbhyām devadryagbhyaḥ
Ablativedevadrīcaḥ devadryagbhyām devadryagbhyaḥ
Genitivedevadrīcaḥ devadrīcoḥ devadrīcām
Locativedevadrīci devadrīcoḥ devadryakṣu

Compound devadryak -

Adverb -devadryaṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria