Declension table of ?devadroṇī

Deva

FeminineSingularDualPlural
Nominativedevadroṇī devadroṇyau devadroṇyaḥ
Vocativedevadroṇi devadroṇyau devadroṇyaḥ
Accusativedevadroṇīm devadroṇyau devadroṇīḥ
Instrumentaldevadroṇyā devadroṇībhyām devadroṇībhiḥ
Dativedevadroṇyai devadroṇībhyām devadroṇībhyaḥ
Ablativedevadroṇyāḥ devadroṇībhyām devadroṇībhyaḥ
Genitivedevadroṇyāḥ devadroṇyoḥ devadroṇīnām
Locativedevadroṇyām devadroṇyoḥ devadroṇīṣu

Compound devadroṇi - devadroṇī -

Adverb -devadroṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria