Declension table of ?devadinna

Deva

MasculineSingularDualPlural
Nominativedevadinnaḥ devadinnau devadinnāḥ
Vocativedevadinna devadinnau devadinnāḥ
Accusativedevadinnam devadinnau devadinnān
Instrumentaldevadinnena devadinnābhyām devadinnaiḥ devadinnebhiḥ
Dativedevadinnāya devadinnābhyām devadinnebhyaḥ
Ablativedevadinnāt devadinnābhyām devadinnebhyaḥ
Genitivedevadinnasya devadinnayoḥ devadinnānām
Locativedevadinne devadinnayoḥ devadinneṣu

Compound devadinna -

Adverb -devadinnam -devadinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria