Declension table of ?devadīpa

Deva

MasculineSingularDualPlural
Nominativedevadīpaḥ devadīpau devadīpāḥ
Vocativedevadīpa devadīpau devadīpāḥ
Accusativedevadīpam devadīpau devadīpān
Instrumentaldevadīpena devadīpābhyām devadīpaiḥ devadīpebhiḥ
Dativedevadīpāya devadīpābhyām devadīpebhyaḥ
Ablativedevadīpāt devadīpābhyām devadīpebhyaḥ
Genitivedevadīpasya devadīpayoḥ devadīpānām
Locativedevadīpe devadīpayoḥ devadīpeṣu

Compound devadīpa -

Adverb -devadīpam -devadīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria