Declension table of ?devadiṇṇa

Deva

MasculineSingularDualPlural
Nominativedevadiṇṇaḥ devadiṇṇau devadiṇṇāḥ
Vocativedevadiṇṇa devadiṇṇau devadiṇṇāḥ
Accusativedevadiṇṇam devadiṇṇau devadiṇṇān
Instrumentaldevadiṇṇena devadiṇṇābhyām devadiṇṇaiḥ devadiṇṇebhiḥ
Dativedevadiṇṇāya devadiṇṇābhyām devadiṇṇebhyaḥ
Ablativedevadiṇṇāt devadiṇṇābhyām devadiṇṇebhyaḥ
Genitivedevadiṇṇasya devadiṇṇayoḥ devadiṇṇānām
Locativedevadiṇṇe devadiṇṇayoḥ devadiṇṇeṣu

Compound devadiṇṇa -

Adverb -devadiṇṇam -devadiṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria