Declension table of ?devadhūpa

Deva

MasculineSingularDualPlural
Nominativedevadhūpaḥ devadhūpau devadhūpāḥ
Vocativedevadhūpa devadhūpau devadhūpāḥ
Accusativedevadhūpam devadhūpau devadhūpān
Instrumentaldevadhūpena devadhūpābhyām devadhūpaiḥ devadhūpebhiḥ
Dativedevadhūpāya devadhūpābhyām devadhūpebhyaḥ
Ablativedevadhūpāt devadhūpābhyām devadhūpebhyaḥ
Genitivedevadhūpasya devadhūpayoḥ devadhūpānām
Locativedevadhūpe devadhūpayoḥ devadhūpeṣu

Compound devadhūpa -

Adverb -devadhūpam -devadhūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria