Declension table of ?devadhiṣṇya

Deva

NeuterSingularDualPlural
Nominativedevadhiṣṇyam devadhiṣṇye devadhiṣṇyāni
Vocativedevadhiṣṇya devadhiṣṇye devadhiṣṇyāni
Accusativedevadhiṣṇyam devadhiṣṇye devadhiṣṇyāni
Instrumentaldevadhiṣṇyena devadhiṣṇyābhyām devadhiṣṇyaiḥ
Dativedevadhiṣṇyāya devadhiṣṇyābhyām devadhiṣṇyebhyaḥ
Ablativedevadhiṣṇyāt devadhiṣṇyābhyām devadhiṣṇyebhyaḥ
Genitivedevadhiṣṇyasya devadhiṣṇyayoḥ devadhiṣṇyānām
Locativedevadhiṣṇye devadhiṣṇyayoḥ devadhiṣṇyeṣu

Compound devadhiṣṇya -

Adverb -devadhiṣṇyam -devadhiṣṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria