Declension table of ?devadharman

Deva

MasculineSingularDualPlural
Nominativedevadharmā devadharmāṇau devadharmāṇaḥ
Vocativedevadharman devadharmāṇau devadharmāṇaḥ
Accusativedevadharmāṇam devadharmāṇau devadharmaṇaḥ
Instrumentaldevadharmaṇā devadharmabhyām devadharmabhiḥ
Dativedevadharmaṇe devadharmabhyām devadharmabhyaḥ
Ablativedevadharmaṇaḥ devadharmabhyām devadharmabhyaḥ
Genitivedevadharmaṇaḥ devadharmaṇoḥ devadharmaṇām
Locativedevadharmaṇi devadharmaṇoḥ devadharmasu

Compound devadharma -

Adverb -devadharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria