Declension table of devadharma

Deva

MasculineSingularDualPlural
Nominativedevadharmaḥ devadharmau devadharmāḥ
Vocativedevadharma devadharmau devadharmāḥ
Accusativedevadharmam devadharmau devadharmān
Instrumentaldevadharmeṇa devadharmābhyām devadharmaiḥ devadharmebhiḥ
Dativedevadharmāya devadharmābhyām devadharmebhyaḥ
Ablativedevadharmāt devadharmābhyām devadharmebhyaḥ
Genitivedevadharmasya devadharmayoḥ devadharmāṇām
Locativedevadharme devadharmayoḥ devadharmeṣu

Compound devadharma -

Adverb -devadharmam -devadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria