Declension table of ?devadhara

Deva

MasculineSingularDualPlural
Nominativedevadharaḥ devadharau devadharāḥ
Vocativedevadhara devadharau devadharāḥ
Accusativedevadharam devadharau devadharān
Instrumentaldevadhareṇa devadharābhyām devadharaiḥ devadharebhiḥ
Dativedevadharāya devadharābhyām devadharebhyaḥ
Ablativedevadharāt devadharābhyām devadharebhyaḥ
Genitivedevadharasya devadharayoḥ devadharāṇām
Locativedevadhare devadharayoḥ devadhareṣu

Compound devadhara -

Adverb -devadharam -devadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria