Declension table of ?devadhānya

Deva

NeuterSingularDualPlural
Nominativedevadhānyam devadhānye devadhānyāni
Vocativedevadhānya devadhānye devadhānyāni
Accusativedevadhānyam devadhānye devadhānyāni
Instrumentaldevadhānyena devadhānyābhyām devadhānyaiḥ
Dativedevadhānyāya devadhānyābhyām devadhānyebhyaḥ
Ablativedevadhānyāt devadhānyābhyām devadhānyebhyaḥ
Genitivedevadhānyasya devadhānyayoḥ devadhānyānām
Locativedevadhānye devadhānyayoḥ devadhānyeṣu

Compound devadhānya -

Adverb -devadhānyam -devadhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria