Declension table of ?devadhānī

Deva

FeminineSingularDualPlural
Nominativedevadhānī devadhānyau devadhānyaḥ
Vocativedevadhāni devadhānyau devadhānyaḥ
Accusativedevadhānīm devadhānyau devadhānīḥ
Instrumentaldevadhānyā devadhānībhyām devadhānībhiḥ
Dativedevadhānyai devadhānībhyām devadhānībhyaḥ
Ablativedevadhānyāḥ devadhānībhyām devadhānībhyaḥ
Genitivedevadhānyāḥ devadhānyoḥ devadhānīnām
Locativedevadhānyām devadhānyoḥ devadhānīṣu

Compound devadhāni - devadhānī -

Adverb -devadhāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria