Declension table of ?devadhāman

Deva

NeuterSingularDualPlural
Nominativedevadhāma devadhāmnī devadhāmāni
Vocativedevadhāman devadhāma devadhāmnī devadhāmāni
Accusativedevadhāma devadhāmnī devadhāmāni
Instrumentaldevadhāmnā devadhāmabhyām devadhāmabhiḥ
Dativedevadhāmne devadhāmabhyām devadhāmabhyaḥ
Ablativedevadhāmnaḥ devadhāmabhyām devadhāmabhyaḥ
Genitivedevadhāmnaḥ devadhāmnoḥ devadhāmnām
Locativedevadhāmni devadhāmani devadhāmnoḥ devadhāmasu

Compound devadhāma -

Adverb -devadhāma -devadhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria