Declension table of ?devadevī

Deva

FeminineSingularDualPlural
Nominativedevadevī devadevyau devadevyaḥ
Vocativedevadevi devadevyau devadevyaḥ
Accusativedevadevīm devadevyau devadevīḥ
Instrumentaldevadevyā devadevībhyām devadevībhiḥ
Dativedevadevyai devadevībhyām devadevībhyaḥ
Ablativedevadevyāḥ devadevībhyām devadevībhyaḥ
Genitivedevadevyāḥ devadevyoḥ devadevīnām
Locativedevadevyām devadevyoḥ devadevīṣu

Compound devadevi - devadevī -

Adverb -devadevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria