Declension table of ?devadeva

Deva

MasculineSingularDualPlural
Nominativedevadevaḥ devadevau devadevāḥ
Vocativedevadeva devadevau devadevāḥ
Accusativedevadevam devadevau devadevān
Instrumentaldevadevena devadevābhyām devadevaiḥ devadevebhiḥ
Dativedevadevāya devadevābhyām devadevebhyaḥ
Ablativedevadevāt devadevābhyām devadevebhyaḥ
Genitivedevadevasya devadevayoḥ devadevānām
Locativedevadeve devadevayoḥ devadeveṣu

Compound devadeva -

Adverb -devadevam -devadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria