Declension table of ?devadattīya

Deva

MasculineSingularDualPlural
Nominativedevadattīyaḥ devadattīyau devadattīyāḥ
Vocativedevadattīya devadattīyau devadattīyāḥ
Accusativedevadattīyam devadattīyau devadattīyān
Instrumentaldevadattīyena devadattīyābhyām devadattīyaiḥ devadattīyebhiḥ
Dativedevadattīyāya devadattīyābhyām devadattīyebhyaḥ
Ablativedevadattīyāt devadattīyābhyām devadattīyebhyaḥ
Genitivedevadattīyasya devadattīyayoḥ devadattīyānām
Locativedevadattīye devadattīyayoḥ devadattīyeṣu

Compound devadattīya -

Adverb -devadattīyam -devadattīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria