Declension table of ?devadattaśatha

Deva

MasculineSingularDualPlural
Nominativedevadattaśathaḥ devadattaśathau devadattaśathāḥ
Vocativedevadattaśatha devadattaśathau devadattaśathāḥ
Accusativedevadattaśatham devadattaśathau devadattaśathān
Instrumentaldevadattaśathena devadattaśathābhyām devadattaśathaiḥ devadattaśathebhiḥ
Dativedevadattaśathāya devadattaśathābhyām devadattaśathebhyaḥ
Ablativedevadattaśathāt devadattaśathābhyām devadattaśathebhyaḥ
Genitivedevadattaśathasya devadattaśathayoḥ devadattaśathānām
Locativedevadattaśathe devadattaśathayoḥ devadattaśatheṣu

Compound devadattaśatha -

Adverb -devadattaśatham -devadattaśathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria