Declension table of ?devadattarūpyā

Deva

FeminineSingularDualPlural
Nominativedevadattarūpyā devadattarūpye devadattarūpyāḥ
Vocativedevadattarūpye devadattarūpye devadattarūpyāḥ
Accusativedevadattarūpyām devadattarūpye devadattarūpyāḥ
Instrumentaldevadattarūpyayā devadattarūpyābhyām devadattarūpyābhiḥ
Dativedevadattarūpyāyai devadattarūpyābhyām devadattarūpyābhyaḥ
Ablativedevadattarūpyāyāḥ devadattarūpyābhyām devadattarūpyābhyaḥ
Genitivedevadattarūpyāyāḥ devadattarūpyayoḥ devadattarūpyāṇām
Locativedevadattarūpyāyām devadattarūpyayoḥ devadattarūpyāsu

Adverb -devadattarūpyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria