Declension table of ?devadattarūpya

Deva

MasculineSingularDualPlural
Nominativedevadattarūpyaḥ devadattarūpyau devadattarūpyāḥ
Vocativedevadattarūpya devadattarūpyau devadattarūpyāḥ
Accusativedevadattarūpyam devadattarūpyau devadattarūpyān
Instrumentaldevadattarūpyeṇa devadattarūpyābhyām devadattarūpyaiḥ devadattarūpyebhiḥ
Dativedevadattarūpyāya devadattarūpyābhyām devadattarūpyebhyaḥ
Ablativedevadattarūpyāt devadattarūpyābhyām devadattarūpyebhyaḥ
Genitivedevadattarūpyasya devadattarūpyayoḥ devadattarūpyāṇām
Locativedevadattarūpye devadattarūpyayoḥ devadattarūpyeṣu

Compound devadattarūpya -

Adverb -devadattarūpyam -devadattarūpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria