Declension table of ?devadattamaya

Deva

MasculineSingularDualPlural
Nominativedevadattamayaḥ devadattamayau devadattamayāḥ
Vocativedevadattamaya devadattamayau devadattamayāḥ
Accusativedevadattamayam devadattamayau devadattamayān
Instrumentaldevadattamayena devadattamayābhyām devadattamayaiḥ devadattamayebhiḥ
Dativedevadattamayāya devadattamayābhyām devadattamayebhyaḥ
Ablativedevadattamayāt devadattamayābhyām devadattamayebhyaḥ
Genitivedevadattamayasya devadattamayayoḥ devadattamayānām
Locativedevadattamaye devadattamayayoḥ devadattamayeṣu

Compound devadattamaya -

Adverb -devadattamayam -devadattamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria