Declension table of ?devadattacara

Deva

NeuterSingularDualPlural
Nominativedevadattacaram devadattacare devadattacarāṇi
Vocativedevadattacara devadattacare devadattacarāṇi
Accusativedevadattacaram devadattacare devadattacarāṇi
Instrumentaldevadattacareṇa devadattacarābhyām devadattacaraiḥ
Dativedevadattacarāya devadattacarābhyām devadattacarebhyaḥ
Ablativedevadattacarāt devadattacarābhyām devadattacarebhyaḥ
Genitivedevadattacarasya devadattacarayoḥ devadattacarāṇām
Locativedevadattacare devadattacarayoḥ devadattacareṣu

Compound devadattacara -

Adverb -devadattacaram -devadattacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria