Declension table of ?devadattā

Deva

FeminineSingularDualPlural
Nominativedevadattā devadatte devadattāḥ
Vocativedevadatte devadatte devadattāḥ
Accusativedevadattām devadatte devadattāḥ
Instrumentaldevadattayā devadattābhyām devadattābhiḥ
Dativedevadattāyai devadattābhyām devadattābhyaḥ
Ablativedevadattāyāḥ devadattābhyām devadattābhyaḥ
Genitivedevadattāyāḥ devadattayoḥ devadattānām
Locativedevadattāyām devadattayoḥ devadattāsu

Adverb -devadattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria