Declension table of ?devadarśin

Deva

MasculineSingularDualPlural
Nominativedevadarśī devadarśinau devadarśinaḥ
Vocativedevadarśin devadarśinau devadarśinaḥ
Accusativedevadarśinam devadarśinau devadarśinaḥ
Instrumentaldevadarśinā devadarśibhyām devadarśibhiḥ
Dativedevadarśine devadarśibhyām devadarśibhyaḥ
Ablativedevadarśinaḥ devadarśibhyām devadarśibhyaḥ
Genitivedevadarśinaḥ devadarśinoḥ devadarśinām
Locativedevadarśini devadarśinoḥ devadarśiṣu

Compound devadarśi -

Adverb -devadarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria