Declension table of ?devadarśī

Deva

FeminineSingularDualPlural
Nominativedevadarśī devadarśyau devadarśyaḥ
Vocativedevadarśi devadarśyau devadarśyaḥ
Accusativedevadarśīm devadarśyau devadarśīḥ
Instrumentaldevadarśyā devadarśībhyām devadarśībhiḥ
Dativedevadarśyai devadarśībhyām devadarśībhyaḥ
Ablativedevadarśyāḥ devadarśībhyām devadarśībhyaḥ
Genitivedevadarśyāḥ devadarśyoḥ devadarśīnām
Locativedevadarśyām devadarśyoḥ devadarśīṣu

Compound devadarśi - devadarśī -

Adverb -devadarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria