Declension table of ?devadarśanā

Deva

FeminineSingularDualPlural
Nominativedevadarśanā devadarśane devadarśanāḥ
Vocativedevadarśane devadarśane devadarśanāḥ
Accusativedevadarśanām devadarśane devadarśanāḥ
Instrumentaldevadarśanayā devadarśanābhyām devadarśanābhiḥ
Dativedevadarśanāyai devadarśanābhyām devadarśanābhyaḥ
Ablativedevadarśanāyāḥ devadarśanābhyām devadarśanābhyaḥ
Genitivedevadarśanāyāḥ devadarśanayoḥ devadarśanānām
Locativedevadarśanāyām devadarśanayoḥ devadarśanāsu

Adverb -devadarśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria