Declension table of ?devadarśana

Deva

NeuterSingularDualPlural
Nominativedevadarśanam devadarśane devadarśanāni
Vocativedevadarśana devadarśane devadarśanāni
Accusativedevadarśanam devadarśane devadarśanāni
Instrumentaldevadarśanena devadarśanābhyām devadarśanaiḥ
Dativedevadarśanāya devadarśanābhyām devadarśanebhyaḥ
Ablativedevadarśanāt devadarśanābhyām devadarśanebhyaḥ
Genitivedevadarśanasya devadarśanayoḥ devadarśanānām
Locativedevadarśane devadarśanayoḥ devadarśaneṣu

Compound devadarśana -

Adverb -devadarśanam -devadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria