Declension table of ?devadarśa

Deva

MasculineSingularDualPlural
Nominativedevadarśaḥ devadarśau devadarśāḥ
Vocativedevadarśa devadarśau devadarśāḥ
Accusativedevadarśam devadarśau devadarśān
Instrumentaldevadarśena devadarśābhyām devadarśaiḥ devadarśebhiḥ
Dativedevadarśāya devadarśābhyām devadarśebhyaḥ
Ablativedevadarśāt devadarśābhyām devadarśebhyaḥ
Genitivedevadarśasya devadarśayoḥ devadarśānām
Locativedevadarśe devadarśayoḥ devadarśeṣu

Compound devadarśa -

Adverb -devadarśam -devadarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria