Declension table of ?devadantin

Deva

MasculineSingularDualPlural
Nominativedevadantī devadantinau devadantinaḥ
Vocativedevadantin devadantinau devadantinaḥ
Accusativedevadantinam devadantinau devadantinaḥ
Instrumentaldevadantinā devadantibhyām devadantibhiḥ
Dativedevadantine devadantibhyām devadantibhyaḥ
Ablativedevadantinaḥ devadantibhyām devadantibhyaḥ
Genitivedevadantinaḥ devadantinoḥ devadantinām
Locativedevadantini devadantinoḥ devadantiṣu

Compound devadanti -

Adverb -devadanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria