Declension table of ?devadamanī

Deva

FeminineSingularDualPlural
Nominativedevadamanī devadamanyau devadamanyaḥ
Vocativedevadamani devadamanyau devadamanyaḥ
Accusativedevadamanīm devadamanyau devadamanīḥ
Instrumentaldevadamanyā devadamanībhyām devadamanībhiḥ
Dativedevadamanyai devadamanībhyām devadamanībhyaḥ
Ablativedevadamanyāḥ devadamanībhyām devadamanībhyaḥ
Genitivedevadamanyāḥ devadamanyoḥ devadamanīnām
Locativedevadamanyām devadamanyoḥ devadamanīṣu

Compound devadamani - devadamanī -

Adverb -devadamani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria