Declension table of ?devadaivatya

Deva

NeuterSingularDualPlural
Nominativedevadaivatyam devadaivatye devadaivatyāni
Vocativedevadaivatya devadaivatye devadaivatyāni
Accusativedevadaivatyam devadaivatye devadaivatyāni
Instrumentaldevadaivatyena devadaivatyābhyām devadaivatyaiḥ
Dativedevadaivatyāya devadaivatyābhyām devadaivatyebhyaḥ
Ablativedevadaivatyāt devadaivatyābhyām devadaivatyebhyaḥ
Genitivedevadaivatyasya devadaivatyayoḥ devadaivatyānām
Locativedevadaivatye devadaivatyayoḥ devadaivatyeṣu

Compound devadaivatya -

Adverb -devadaivatyam -devadaivatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria