Declension table of ?devadaivatya

Deva

MasculineSingularDualPlural
Nominativedevadaivatyaḥ devadaivatyau devadaivatyāḥ
Vocativedevadaivatya devadaivatyau devadaivatyāḥ
Accusativedevadaivatyam devadaivatyau devadaivatyān
Instrumentaldevadaivatyena devadaivatyābhyām devadaivatyaiḥ devadaivatyebhiḥ
Dativedevadaivatyāya devadaivatyābhyām devadaivatyebhyaḥ
Ablativedevadaivatyāt devadaivatyābhyām devadaivatyebhyaḥ
Genitivedevadaivatyasya devadaivatyayoḥ devadaivatyānām
Locativedevadaivatye devadaivatyayoḥ devadaivatyeṣu

Compound devadaivatya -

Adverb -devadaivatyam -devadaivatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria