Declension table of devadāsa

Deva

MasculineSingularDualPlural
Nominativedevadāsaḥ devadāsau devadāsāḥ
Vocativedevadāsa devadāsau devadāsāḥ
Accusativedevadāsam devadāsau devadāsān
Instrumentaldevadāsena devadāsābhyām devadāsaiḥ devadāsebhiḥ
Dativedevadāsāya devadāsābhyām devadāsebhyaḥ
Ablativedevadāsāt devadāsābhyām devadāsebhyaḥ
Genitivedevadāsasya devadāsayoḥ devadāsānām
Locativedevadāse devadāsayoḥ devadāseṣu

Compound devadāsa -

Adverb -devadāsam -devadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria