Declension table of ?devadārumayī

Deva

FeminineSingularDualPlural
Nominativedevadārumayī devadārumayyau devadārumayyaḥ
Vocativedevadārumayi devadārumayyau devadārumayyaḥ
Accusativedevadārumayīm devadārumayyau devadārumayīḥ
Instrumentaldevadārumayyā devadārumayībhyām devadārumayībhiḥ
Dativedevadārumayyai devadārumayībhyām devadārumayībhyaḥ
Ablativedevadārumayyāḥ devadārumayībhyām devadārumayībhyaḥ
Genitivedevadārumayyāḥ devadārumayyoḥ devadārumayīṇām
Locativedevadārumayyām devadārumayyoḥ devadārumayīṣu

Compound devadārumayi - devadārumayī -

Adverb -devadārumayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria