Declension table of ?devadārumaya

Deva

MasculineSingularDualPlural
Nominativedevadārumayaḥ devadārumayau devadārumayāḥ
Vocativedevadārumaya devadārumayau devadārumayāḥ
Accusativedevadārumayam devadārumayau devadārumayān
Instrumentaldevadārumayeṇa devadārumayābhyām devadārumayaiḥ devadārumayebhiḥ
Dativedevadārumayāya devadārumayābhyām devadārumayebhyaḥ
Ablativedevadārumayāt devadārumayābhyām devadārumayebhyaḥ
Genitivedevadārumayasya devadārumayayoḥ devadārumayāṇām
Locativedevadārumaye devadārumayayoḥ devadārumayeṣu

Compound devadārumaya -

Adverb -devadārumayam -devadārumayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria