Declension table of devadāru

Deva

NeuterSingularDualPlural
Nominativedevadāru devadāruṇī devadārūṇi
Vocativedevadāru devadāruṇī devadārūṇi
Accusativedevadāru devadāruṇī devadārūṇi
Instrumentaldevadāruṇā devadārubhyām devadārubhiḥ
Dativedevadāruṇe devadārubhyām devadārubhyaḥ
Ablativedevadāruṇaḥ devadārubhyām devadārubhyaḥ
Genitivedevadāruṇaḥ devadāruṇoḥ devadārūṇām
Locativedevadāruṇi devadāruṇoḥ devadāruṣu

Compound devadāru -

Adverb -devadāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria