Declension table of ?devadānī

Deva

FeminineSingularDualPlural
Nominativedevadānī devadānyau devadānyaḥ
Vocativedevadāni devadānyau devadānyaḥ
Accusativedevadānīm devadānyau devadānīḥ
Instrumentaldevadānyā devadānībhyām devadānībhiḥ
Dativedevadānyai devadānībhyām devadānībhyaḥ
Ablativedevadānyāḥ devadānībhyām devadānībhyaḥ
Genitivedevadānyāḥ devadānyoḥ devadānīnām
Locativedevadānyām devadānyoḥ devadānīṣu

Compound devadāni - devadānī -

Adverb -devadāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria