Declension table of ?devacchandas

Deva

NeuterSingularDualPlural
Nominativedevacchandaḥ devacchandasī devacchandāṃsi
Vocativedevacchandaḥ devacchandasī devacchandāṃsi
Accusativedevacchandaḥ devacchandasī devacchandāṃsi
Instrumentaldevacchandasā devacchandobhyām devacchandobhiḥ
Dativedevacchandase devacchandobhyām devacchandobhyaḥ
Ablativedevacchandasaḥ devacchandobhyām devacchandobhyaḥ
Genitivedevacchandasaḥ devacchandasoḥ devacchandasām
Locativedevacchandasi devacchandasoḥ devacchandaḥsu

Compound devacchandas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria